वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣢व꣣ द्यौ꣡रि꣢न्द्र꣣ पौ꣡ꣳस्यं꣢ पृथि꣣वी꣡ व꣢र्धति꣣ श्र꣡वः꣢ । त्वा꣢꣫मापः꣣ प꣡र्व꣢तासश्च हिन्विरे ॥१६४६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तव द्यौरिन्द्र पौꣳस्यं पृथिवी वर्धति श्रवः । त्वामापः पर्वतासश्च हिन्विरे ॥१६४६॥

मन्त्र उच्चारण
पद पाठ

त꣡व꣢꣯ । द्यौः । इ꣣न्द्र । पौ꣡ꣳस्य꣢꣯म् । पृ꣣थिवी꣢ । वर्ध꣣ति । श्र꣡वः । त्वाम् । आ꣡पः꣢꣯ । प꣡र्व꣢꣯तासः । च । हिन्विरे ॥१६४६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1646 | (कौथोम) 8 » 1 » 11 » 2 | (रानायाणीय) 17 » 3 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब जगदीश्वर की महिमा का वर्णन करते हैं।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश्वर ! (तव) आपके (पौंस्यम्) बल को और(श्रवः) यश को (द्यौः) द्युलोक और (पृथिवी) भूलोक (वर्धति) बढ़ाते हैं, गाते हैं। (त्वाम्) आपको (आपः) नदियाँ (पर्वतासः च) और पर्वत (हिन्विरे) कीर्तिगान से बढ़ाते हैं ॥२॥

भावार्थभाषाः -

सूर्य, बादल, बिजली, वायु, पृथिवी, नदियाँ, पहाड़, समुद्र, लताएँ, ऋतुएँ, तारावलि, मनुष्य, पशु, पक्षी सभी परमेश्वर की ही महिमा को गा रहे हैं, और गाते-गाते थकते नहीं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरस्य महिमा वर्ण्यते।

पदार्थान्वयभाषाः -

हे (इन्द्र) जगदीश्वर ! (तव) त्वदीयम् (पौंस्यम्) पुंसि भवं पौंस्यं बलम् (श्रवः) यशश्च (द्यौः) द्युलोकः (पृथिवी) भूलोकश्च(वर्धति) वर्धयति, गायति। (त्वाम् आपः) नद्यः (पर्वतासः च) गिरयश्च (हिन्विरे) यशोगानेन वर्धयन्ति। [हि गतौ वृद्धौ च, स्वादिः] ॥२॥

भावार्थभाषाः -

आदित्यः पर्जन्यो विद्युद् वायुः पृथिवी नद्यः पर्वताः समुद्रा वीरुधः ऋतवस्तारावलिर्मनुष्याः पशवः पक्षिणः सर्वे परमेश्वरस्यैव महिमानं गायन्ति, गायं गायं च न श्राम्यन्ति ॥२॥